Śrīguhyasamājamaṇḍalavidhiḥ

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:
Śrīguhyasamājamaṇḍalavidhiḥ

namo vajrasattvāya ||

jñeyādyāvṛtinirmuktaṃ jñānādarśādisaṃyutam |
mañjuśrīguhyasaccakraṃ natvā tadvacmi matsmṛtau ||1||

śrīmatsamājasannītyā cakrāmnātakramādataḥ |
udakādyamanujñāntaṃ yo'bhiṣikto gurostataḥ ||2||

tattvāptau guhyacakre'smin guhyaprajñābhiṣekataḥ |
guhyajño yogatattvajñastriyānasandhitattvavit ||3||

vidyāhṛnmantramudrāṇāṃ samādhitritayasya ca |
sāmānyetarasiddhīnāṃ tantranītyā vibhāgavit ||4||

samayasaṃvarastho vā prajñāyogasutatparaḥ |
mantratantraprayogajño bhavyaḥ sattvārthasādhane ||5||

tyāgadhairyādiyukto'pi proktairguṇairananvitaḥ |
sattvārthe naiva bhavyo yatsa dbhistaiḥ syurguṇā hyamī ||6||

kṛpāvān suvrato jāpī śrāddho gambhīratattvavit |
pūrvasevāṃ svacakrasthaḥ kṛtvā maṇḍalamālikhet ||7||

kvacinmanonuge sthāne digdhe saccandanādibhiḥ |
sugandhikusumākīrṇe prāk prātarupaviśya ca ||8||

vimokṣamukhasaṃśuddhau hṛdīndau maṃ prabhojvalam |
dhyātvā śubhābhivṛddhyarthaṃ prakuryāddeśanādikam ||9||

sarvadiktryadhvasaṃbhūtabuddhānāṃ purataḥ sthitaḥ |
hṛtprabhodbhavarūpādyaiḥ pūjāṃ kṛtvā vidhānataḥ ||10||

svāsatsaṃkalpamātrotthaṃ tryadhvajaṃ duṣkṛtaṃ kṛtam |
svapnasvapnādivat sarvaṃ triṣkṛtvā deśayāmyaham ||11||

sambuddhasatsutāryāṇāmanyeṣāṃ yacchubhaṃ śubham |
niḥśeṣamanumodyāhaṃ sambodhau nāmayāmyanu ||12||

yāce'haṃ sarvabuddhānāṃ sarvāmāśvāsadāyikā[m] |
deśanākāśasaṃsthānāṃ bhātu loke'khile'naghā ||13||

śuddhaniḥśeṣasaṃkalpān pratyātmānandavedinaḥ |
saṃbuddhān śaraṇaṃ yāmi svaparārthaphalapradān ||14||

satsattvāśeṣasaddharmamāgamādhigamātmakam |
satsampadāśrayācintyaśaraṇaṃ samupaimyaham ||15||

prāptāśvāsamavaivartyaṃ niṣyandādiphalairyutam |
guhyābhiṣekajaṃ caiva gato'smi śaraṇaṃ gaṇam ||16||

munīndrasūnusanmārgaṃ caryānantāgrabodhakam |
sarvabuddhātmasadbuddhyā samāśrito'smyato'dhunā ||17||

sarvāvṛti(tiṃ) samudghātyānantajñānāmṛtāspadam |
bhramidṛṣṭiprabodhāya bodhau sarvaṃ dadhe manaḥ ||18||

bodhicittācca buddhatvaṃ phala(laṃ) hetorasaṅgataḥ |
pratyātmavedyadharmatvācchūnyajñānātmako hyaham ||19||

om śūnyatājñānavajrasvabhāvātmako'ham |

hūkāraṃ vāpyathoṣṇīṣān(ṣaṃ) śāśvatādikameva vā |
rakṣārthaṃ krodhacakrastho dhyāyādvighnān pramarddayan ||20||

dharmadhātuṃ tato dhyāyāt tryastraṃ śuklordhvasaṃsthitam |
dikcakravarticitrābhamantaḥkhādhobjavajragam ||21||

tatra bhrūṃkāracakrotthaṃ savidyaśāśvatodbhavam |
sphuradbuddhaughakhavyāpi caturastrādisaṃyutam ||22||

śaśisūryasamākrāntaṃ viśvābjadevatāsanam |
vibhaktāśeṣasadratnaṃ kūṭāgāraṃ prabhāvayet ||23||

svaralakṣaṇasaṃyuktaṃ kādivyañjanaraśmikam |
madhyacandrāsane cittaṃ jñānacandraṃ vibhāvya tat ||24||

tatrādyahṛdbhavaṃ vajraṃ raktamādyahṛdāyutam |
kṛtajinābhadehyartha stadahaṃkṛtimān svayam ||25||

sphaṭikendvaṅgamūlāsyaṃ nīlasavyetarāruṇam |
sarvākāravarodāraṃ sadguṇābharaṇāmbaram ||26||

dvibhujāśliṣṭasatprajñaṃ vajraparyaṅkasusthiram |
vajrakhaḍgabhujaṃ savye vāme sanmaṇipadminam ||27||

prajñopāyātmakaṃ śrīmajjagatsampatsamāśrayam |
samantabhadramātmānaṃ bhāvayetspharaṇatviṣam ||28||

mahārāgavineyaṃ tallokamālokya bhājanam |
suratadhvaninā svāntarjinavṛndaṃ niveśayet ||29||

tallocanādisadvidyārūpādiviṣayātmabhiḥ |
protsṛjya navadhā devīḥ svavidyāntarniveśayet ||30||

svayoṣitpadmakarkaṭyāṃ suratodbhavamaṇḍalam |
nirmāyātra jagatkṛtsnamāśvāsāya praveśayet ||31||

khavyāpibuddhasanmitraiḥ svavajrāntardravodbhavaiḥ |
secayedavivartyarthaṃ tattvajñānaphalāptaye ||32||

āśvastaṃ tajjagaddṛṣṭvā bījaiścātaḥ svabhāvajaiḥ |
utsṛjet sarvasattvāṃśca jagaccittātmabhāvajān ||33||

kṣitigarbhādikāñchaṭkāṃścakṣurādisvabhāvajān |
kṣi jra kha ga ṣkamityebhiḥ sa bījācca yathākramam ||34||

rūpavajrādikāñchaṭkān bāhyādhyātmasvabhāvajān |
jaḥ hū vaṃ hoḥ khamityete ra bījācca bahiḥsthitān ||35||

locanādyāstu tā vidyāḥ pṛthivyādisvabhāvajāḥ |
lā mā pā tāmiti tvebhirjagaddharmātmatattvajāḥ ||36||

śāśvatādyāṃstu saṃbuddhān rūpādiskandhasvabhāvajān |
bu ā jrī-bhiśca kha hū-bhyāṃ sarvadharmān samutsṛjet ||37||

om āḥ hū iti taccittaṃ bhāsvaddhobhyāṃ vidarbhitam |
guhyapadmodarāntasthaṃ mṛduniṣyandaśuddhaye ||38||

te ca rāgāgnisaṃdīpte kāyadvayadravīkṛte |
sanmitrābhātaddigdevīgītyā dhyāyāt sucodanāḥ ||
(sanmitrābhāsadigdevīgītyā'dhyeṣetsucodanaḥ) ||39||

tvaṃ vajracitta bhuvaneśvara sattvadhāto -
strāyāhi māṃ ratimanojña mahārthakāmaiḥ |
kāmāhi māṃ janaka sattvamahāgrabandho
yadīcchase jīvitu mahya (mañju)nātha ||40||

tvaṃ vajrakāya bahusattvapriyājñacakra
buddhārthabodhiparamārthahitānudarśī |
rāgeṇa rāgasamayāṃ mama kāmayasva
yadīcchase jīvitu mahya (mañju)nātha ||41||

tvaṃ vajravāca sakalasya hitānukampī
lokārthakāryakaraṇe sada saṃpravṛttaḥ |
kāmāhi māṃ surata carya samantabhadra
yadīcchase jīvitu mahya (mañju)nātha ||42||

tvaṃ vajrakāma samayāgra mahāhitārtha
saṃbuddhavaṃśatilakaḥ samatānukampī |
kāmāhi māṃ guṇanidhiṃ bahuratnabhūtāṃ
yadīcchase jīvitu mahya (mañju)nātha ||43||

utthāpanyanurodhāttaddravaṃ paśyan vipattivat |
māyāvadvastusaṃvittyā svamantrārthaḥ punarbhavet ||44||

kuṅkumākāramūlāsyo nīlasavyasitetaraḥ |
kumārābharaṇākāraḥ prajñānandaikasundaraḥ ||45||

dvibhujāśliṣṭasatprajñaḥ svābhaprajñādharāsya dhṛk |
bhāsvatkṛpāṇasadbāṇanīlotpaladhanuḥkaraḥ ||46||

sphuradbuddhaughanirmāṇaniṣpāditajagattrayaḥ |
svabījodbhavacihnotthamañjuvajraḥ svayaṃ bhavet ||47||

bhavasaṃgādbhavo'nantaḥ śamasaṅgo vipattibhāk |
māyayā kṛtasaṃsevo dharmadhātvātmako bhavet ||48||

om dharmadhātusvabhāvātmako'ham |

sanmitraiḥ kṛtaniṣyandaḥ pākātsarvajñatāmiyāt |
taccakṣurādyadhiṣṭhānamupasādhana miṣyate ||49||

kṣitīśakuliśākāśalokeśaskambhibhadrakaiḥ |
saṃpūrya cakṣurādīni tadbījaiḥ pauruṣaṃ vahet ||50||

dharmasaṃbhoganirmāṇavāhinī jagadarthatā |
cittaguhyādyadhiṣṭhānaṃ sādhanārthamato bhavet ||51||

svahṛtkaṇṭhaśiraścandre hū-āḥ-om-jāṃśca satprabhūn |
vajrābjacakramadhyasthān dhyātvā cittādiguhyakān ||52||

taddhṛtprajñāṅgasaṅgārccī rūpavajrādiraśmibhiḥ |
saṃpūjya sarvadiktryadhvavyāptāśeṣavināyakān ||53||

kṛtārthasampadāṃ teṣāṃ ye hṛtkaṇṭhaśirogatāḥ |
cittavajrādayastāṃstu tadadhiṣṭhāne prayāca(sādha)yet ||54||

cittavajradharaḥ śrīmāṃstrivajrābhedyabhāvitaḥ |
adhiṣṭhānapadaṃ me'dya karotu cittavajriṇaḥ ||55||

daśadiksaṃsthitā buddhāstrivajrābhedyabhāvitāḥ |
adhiṣṭhānapadaṃ me'dya kurvantu cittavajriṇaḥ ||56||

om sarvatathāgatacittavajrasvabhāvātmako'ham |

dharmo vai vākpathaḥ śrīmāṃstrivajrābhedyabhāvitaḥ |
adhiṣṭhānapadaṃ me'dya karotu vāgvajriṇaḥ ||57||

daśadiksaṃsthitā buddhāstrivajrābhedyabhāvitāḥ |
adhiṣṭhānapadaṃ me'dya kurvantu vāgvajriṇaḥ ||58||

om sarvatathāgatavāgvajrasvabhāvātmako'ham |

kāyavajradharaḥ śrīmāṃstrivajrābhedyabhāvitaḥ |
adhiṣṭhānapadaṃ me'dya karotu kāyavajriṇaḥ ||59||

daśadiksaṃsthitā buddhāstrivajrābhedyabhāvitāḥ |
adhiṣṭhānapadaṃ me'dya kurvantu kāyavajriṇaḥ ||60||

om sarvatathāgatakāyavajrasvabhāvātmako'ham |

ṣoḍaśānusmṛteḥ śuddhau kurvantīti taduktavān |
tasya cittādyadhiṣṭhānaṃ noktamaprastutoktitaḥ ||61||

triguhyalakṣaṇaṃ vīkṣya māyāprajñāṅgasaṅgataḥ |
mṛduvaimalyasaṃśuddhau mahāsādhanamiṣyate ||62||

saṃcodya diggatān nāthān jñānasattvahṛdayārciṣā |
tatprabhodbhavavidyābhirbhṛtakumbhāmṛtāmbubhiḥ ||63||

svābhiṣiktaḥ prabhuḥ śrīmānkuleśamakuṭottamaḥ |
niṣyandādyaistathā madhyaiḥ svābhāṃ prajñāṃ viśodhayet ||64||

śirohṛnnābhiguhye syāccaraṇānte ca pratyaṇūn |
om-hū-svā-hṛdbhiḥ āḥ- hābhyāṃ śāśvatādikulātmakaiḥ ||65||

āpūrya pañcasaṃbuddhaiḥ hū āḥ aṣṭadalābjikām |
saṃviśodhya tayā buddhān hū-sadvajro'nurāgayet ||66||

om sarvatathāgatānurāgaṇavajrasvabhāvātmako'ham |

hṛccandrakhaḍgahṛdbhābhiḥ khavyāpi buddhamaṇḍalam |
niveśyātmani saccittarūpaṃ vajrābjasaṃsthitam ||67||

jina cakraṃ svabījena tatrotpādya sthirīkṛtam |
utsṛjed vidhinānena jagatsvajñānaśuddhaye ||68||

saṃcodyādhipamakṣobhyaṃ mahādveṣārthakṛjjinam |
vajradhṛgiti cotsṛjya indranīlamaṇiprabham ||69||

sitasavyetarāraktaṃ paramādya bhujānvitam |
saṃhṛtyātmani sacchrīmānsarvabhāvairniveśayet ||70||

jinajigiti cādyābhaṃ mahāmohārthakṛdvibhum |
saccakrādyanvitaṃ tadvad dhyāyāt pūrvendumaṇḍale ||71||

ratnadhṛgiti ratneśaṃ suvarṇābhā samodyamam |
sadratnādyanvitaṃ nāthaṃ kumārāsyaṃ tu dakṣiṇe ||72||

āroligiti vāgīśaṃ mahārāgārthakṛtprabhum |
padmarāgābhapadmādyaṃ kumārāsyaṃ tu pṛṣṭhataḥ ||73||

prajñādhṛgityamogheśaṃ mahogrerṣyārthakṛtkhajam |
vaiḍūryābhaṃ kumārāsyaṃ dhyāyātkhaḍgādyamuttare ||74||

sajaṭāmukuṭāḥ sarve svavidyādvayasaṅginaḥ |
sarvābharaṇasadvastrā dhyeyāḥ padmārkamaṇḍale ||75||

moharatīti āgneyāṃ kṛpopāyajanārthadā |
kāyeśavatsvarūpā syāllocanā svendumaṇḍale ||76||

dveṣaratīti nairṛtyāṃ maitrīpraṇidhikāmadā |
citteśavadratautsukyā māmakī candramaṇḍale ||77||

rāgaratīti vāyavyāṃ modabalasamādhidā |
vāgīśābhārthaśuddhā sā pāṇḍarā candramaṇḍale ||78||

vajraratīti caiśānyāmupekṣājñānasādhikā |
ratneśavatsvarūpā syāccandre tārā manoramā ||79||

cakraṃ raktotpalaṃ divyaṃ paṅkajaṃ pītamutpalam |
śiṣṭaṃ svādhipavaddiṣṭaṃ cihnamāsāṃ kramādataḥ ||80||

āgneyādicatuṣkoṇe pūrvadvāradviparśvayoḥ |
rūpādyā darpaṇādyaiḥ syuḥ kāyādyā tā(dyāstā)stritattvataḥ ||81||

prāgdvāre krodhaparyaṅkaścitteśākārabhāsuraḥ |
yamāntakṛditītighnaḥ skandhajñeyavināśataḥ ||82||

kāyeśābhogradambhī so'vāgdvāre'parājitaḥ |
prajñāntakṛ ditīcchāghnaḥ svātmadṛkkleśahānitaḥ ||83||

mṛtyujanmaughasāṃghātī pṛṣṭhadvāre'śvakandaraḥ |
padmāntakṛditīcchāghno vāgīśābhograghūrṇṇitaḥ ||84||

akṣobhyābhogravighnaghna uttare'mṛtakuṇḍaliḥ |
vighnāntakṛditi dvārakriyāsurāriśuddhitaḥ ||85||

bhrūbhaṅgordhvajvalatkeśababhrubhrūśmaśrulocanāḥ |
vyāvṛtāsyā lalajjihvāḥ sadaṃṣṭrotkaṭahāsinaḥ ||86||

caṇḍamudgaradaṇḍābjasvavajrādi karāstvamī |
krūrabhujaṅgabhūṣāṅgāḥ svābhavidyāṅgasaṅginaḥ ||87||

niṣpannaṃ cakramālokya nijabhāvena sarvataḥ |
hṛdbījābhāṃkuśairbuddhāṃścakrākārasamāhṛtān ||88||

dṛṣṭvā vighnān svavighnaghnaiḥ samutsāryābhirakṣya ca |
dattvārghaṃ mantraṃ saṃjaptaṃ candrādikusumānvitam ||89||

cakre niveśya taccakraṃ cakṣuḥkāyādyadhiṣṭhitam |
prāgvasiktaṃ ca tad dhyāyānniṣyandādyadhimātrataḥ ||90||

buddhānāṃ mukuṭo'kṣobhyaḥ śeṣāḥ svādhipasekinaḥ |
kāyeśākṣobhyavāgīśacitteśairdvāriṇo matāḥ ||91||

ityāsicya svahṛdbhābhiḥ prajñābjaṃ tanniveśitam |
rūpādyaṃ romakūpau(po)tthaṃ rūpavajrādiraśmibhiḥ ||92||

kūṭāgāraprabhonmuktairgaganāntaḥprasarpibhiḥ |
saṃpūjya svaṃ munīndrāṃśca pūjyapūjātmako bhavet ||93||

om sarvatathāgatapūjāvajrasvabhāvātmako'ham |

sarvaḥ(rva)dharmaiḥ stuyāccakraṃ saṃbuddhasvātmamūrtibhiḥ |
pañcajñānāni mudrābhiḥ śatapañcakulaṃ trikam ||94||

akṣobhyavajra mahājñāna vajradhātu mahābudha |
trimaṇḍala trivajrāgra ghoṣavajra namo'stu te ||95||

vairocana mahāśuddha vajraśānta mahārate |
prakṛtiprabhāsvarāgrāgrya deśavajra namo'stu te ||96||

ratnarāja sugāmbhīrya khavajrākāśanirmala |
svabhāvaśuddha nirlepa kāyavajra namo'stu te ||97||

vajrāmṛtamahārāja nirvikalpa khavajradhṛk |
rāgapāramitāprāpta bhāṣavajra namo'stu te ||98||

amoghavajrasaṃbuddha sarvāśāparipūraka |
śuddhasvabhāvasaṃbhūta vajrasattva namo'stu te ||99||

candrārkavāribhaiṣajyagandhavāyvagnicakragam |
praṇavādhiṣṭhitaṃ sārccistritattvairabhimantritam ||100||

hūnyastavajrasajjihvo dhyātvā jñānāmṛtairbhṛtam |
hṛccandrāntargatāśeṣacakraṃ tena pratarpayet ||101||

hṛdraśminirmitairnāthaiḥ svāsatsaṅkalpavarjitaiḥ |
buddhātmakaṃ jagat kṛtvā hṛdbījāntarniveśayet ||102||

hṛccihnavaraṭāntasthaṃ candrahṛdbindurūpakam |
prabhāsvatsvamano dhyātvā jñānasattvaṃ prabhāsayet ||103||

cittavākkāyavajraṃ ca prabodhya raśmimālayā |
niviṣṭāṃ hṛdi tāṃ dhyāyāt svajñānāmṛtavāhinīm ||104||

antastanumataḥ sarvāṃ tayā bhāsya samantataḥ |
prati romaprabhāvyūhairjagadarthaṃ prapūrayet ||105||

dhyātvā sūkṣmaṃ svacihnaṃ vā vidyānāsāgrasaṃsthitam |
municakraṃ svasaṃvedyaṃ satprajñāsaṅgabhāsvaram ||106||

dṛṣṭvā sthairyanimittaṃ tu spharaṇaṃ tadraśminimittaiḥ(rmitaiḥ) |
buddhairnānāvidhaiścihnairvidadhīta punaḥ punaḥ ||107||

kāyavākcittasadvajrāt pañca sajñānaraśmikam |
spharanmantraṃ japaṃ kuryād yugapat kramaśo'thavā ||108||

vajrācchadharma taccakraṃ kāyavākcittavajragam |
nilayanaṃ dṛḍhīkurvañjñānakāyaṃ spharañjapet ||109||

uccārayetspharanprāṇairmantramāyāmasaṃhṛtam |
kāyādisphārasaṃhāraiḥ kuryājjāpaṃ yathākramam ||110||

uccāryaivaṃ viyad vyāpya kāyādyaistaiḥ svaraśmibhiḥ |
prāgvatsaccitrapūjārhaṃ prāṇādvidyaughamutsṛjan ||111||

parigūḍhollasadvidyāsukhāveśavaśīkṛtam |
āyāmājñā(jjñā)nabuddhaughaṃ svātmanyante niveśayet ||112||

viṣyandādyadhimokṣaiśca bindusūkṣmatriguhyajāḥ |
dhyeyā mṛdvādibhirbhedairyogāḥ sevādivattathā ||113||

svahṛttattvaparāmarṣā(rśā)tparīttacittasaṃsṛteḥ |
locanādigaṇodgītaiścakramabhyarcya pūjayet ||114||

mūrdhnīndupraṇavārdrāṃ tu saccittavārivāhinīm |
vidhivatpātayankuryātkāyavākcittaprīṇanam ||115||

viśramyaivaḥ japaṃ kṛtvā kṛtapūjādiko budhaḥ |
tritattavasaṃhṛtā nbuddhāngatasaṅgo visarjayet ||116||

evaṃ tattvadṛśāmuktaṃ jagatkṛtsnaṃ vilokya ca |
praṇidhimā mukhīkuryātkṛpayā taddhitāya tu ||117||

samādhitaḥ samutthāya garvaṃ patyuḥ samudvahan |
cāragatastu sambuddhaviṣayaiḥ saṃprapūjayet ||118||

śrīmañjuvajrasarvātmān svabhāva viṣayānugān |
viṣayānbhāvayannevaṃ svasvaśuddhyā pratiṣṭhitān ||119||

śāśvatādisvabhāvāṃstān pratyātmadharmasaṃsthitān |
śrīmadvajradharākārān śuddhasattvasamanvitaḥ ||120||

sarvaṃ sampādayetkṛtyaṃ svāsatsaṅkalpavarjitaḥ |
saccakrānanta pūjeya sadāmeyāśca yoginaḥ ||121||

svahṛccandre svacakreśaṃ nijabījaiḥ svabhojanam |
samālambya svahṛttattvaiḥ sarvabuddhāmṛtāyitam ||122||

sarvadharmatayā śuddhaṃ tritattvairabhimantritam |
svādhidaivatasaccakraṃ prīṇayaṃstena pūjayet ||123||

homo bāhyo'numeyo'yaṃ cittamātrānmanomayaḥ |
anuttarastvayaṃ jñānāgniskandhendhanadāhataḥ ||124||

kāmairevaṃ samastaiḥ svasvadevātmasvabhāvajam |
parāṃśca pūjayedevaṃ samayaḥ sugatairmataḥ ||125||

tattatkāyādi yatkarma sarvabuddhāṃstu pūjayan |
anurūpaṃ jagatkāryaṃ kuryānnityaṃ samāhitaḥ ||126||

yatkāyavāṅmayaṃ karma mudrāmantrātmakaṃ mahat |
tattatkarma samāsādya sarvabuddhāṃstu pūjayet ||127||

vastunyekatra saṃkalpā nānākārāvabhāsinaḥ |
muktiduḥkhasukhotpādāḥ karmāśeṣā bhavanti yat ||128||

tasmācchubhāśubhaṃ karma kāyādyaṃ kalpanodbhavam |
sarvāsatkalpa nirmukterjñānaistatkalpanā katham ||129||

amoghavajrasaccakrī samayotthāpanāya tu |
hṛtkarma vajrakhaṃ dhyātvā sarvaśuddhyābhiṣecayet ||130||

gurvavajñādike doṣe sadānaṃ bhojyamāvahet |
bāhyasnānaṃ svacakrasthaḥ kuryātsekavidhānataḥ ||131||

sandhyāntare'pi pūjādi japaṃ kṛtvā tu pūrvavat |
hṛdyantargatasaccakraḥ supyātprajñākṛpānvitam ||132||

utthānasamaye śrīmān devīsaṃgīticoditaḥ |
prātarutthāya prāgvattu saṃjapedādikarmikaḥ ||133||

mantraśīlavratairyuktaścakṣuḥkāyādyadhiṣṭhitaḥ |
jñāne kiñcit samāveśī japetsandhyāsvatandritaḥ ||134||

sarvākārasuniṣpannaṃ spharatsaṃhārakārakam |
prāptajñānavaśī kiñcidaniśaṃ yogamāśrayet ||135||

samyagjñānavaśī dhyāyan kuryātkāryaṃ jagaddhitam |
dhātvaṇvantastrisaccakraiḥ pratibimbātmamūrtibhiḥ ||136||

saṃsiddhāvasakṛllabdhvā yogī nimittameva tu |
tritattvāṃ vidhivatpūjāṃ kṛtvā maṇḍalamālikhet ||137||

cakrastho vidhivajjaptvā svayaṃ vādhyeṣito'pi vā |
parārthaṃ ghaṭamāno'pi nimittaṃ prāpya saṃlikhet ||138||

cakrimantraṃ japellakṣaṃ lakṣaṃ vā svādhidaivatam |
anyeṣāmayutaṃ samyak cakriṇāṃ vā'jñayā likhet ||139||

tritattvairgarbhitotsargānanyān hṛdbījagarbhitān |
sānusvārādyavarṇāṃstu nāmno mantrān samuddharet ||140||

kāyavākcittaguhyākhyā karmadharmamahātmikā |
triguhyā samayā mudrā bījaṃ hṛdayamucyate ||141||

karmakartrī tu vidyoktā śāntyādipraticodanāt |
mālāmantrāśca vidyoktā[ḥ] sarvathā tā japedbudhaḥ ||142||

yathāyogaṃ japaṃ kṛtvā labdhvājñāṃ svādhipāditaḥ |
nirodhacakramābhujya svacittaśuddhito likhet ||143||

vighnānutsārya saṃkīlyābhyukṣya kṣmāṃ prārthya yācayet |
samādhitritayaṃ kṛtvā buddhādīnadhivāsya ca ||144||

datvā balyarghamāpūjya homairāpyāyya khe nyaset |
khānayet kṣmāṃ sunirvighnāṃ garttāpūre'pyayaṃ kramaḥ ||145||

ācīrṇapūrvasaṃsevo mañjuvajrātmayogavān |
saṃskṛtya maṇḍalasthānaṃ sahāyaiḥ pūjayānvitaḥ ||146||

vighnāricakrayogasthaḥ svābhiṣekaṃ samādadet |
duṣṭānnikṛntayedevaṃ yogādvā svādhidaivatāt ||147||

om bhūḥ khamiti mantreṇa viyadbhūtāṃ vasundharām |
hū la hū iti vajrātmakṣmāṃ kṛtvā tāmadhiṣṭhayet ||148||

om medini vajrībhava vajrabandha hū |

prāgvadvighnaghnayogātmā sevādyantānurāgaṇaḥ |
ādiyogī svacakraṃ tu protsṛjyāttāmṛtaśca saḥ ||149||

cakrarājāgriyogātmā cakrakarma sukarmakṛt |
karmarājāgriyogīti samādhitrayamuttamam ||150||

etadyogastha ācāryaḥ sarvabuddhātmamūrtikaḥ |
svabhāvaśuddhavajrātmā cakrabhūmadhyasaṃsthitaḥ ||151||

vajraghaṇṭādharo vīro'dhyeṣyastricakranirmitau |
sahāyairvajraghaṇṭāgraiḥ śāśvatādyātmamūrtibhiḥ ||152||

sarvatāthāgataṃ śāntaṃ sarvatāthāgatālayam |
sarvadharmāgranairātmyaṃ deśa maṇḍalamuttamam ||153||

sarvalakṣaṇasampūrṇaṃ sarvālakṣaṇavarjitam |
samantabhadrakāyāgraṃ(gryaṃ) bhāṣa maṇḍalamuttamam ||154||

śāntadharmāgrasaṃbhūtaṃ jñānacaryāviśodhakam |
samantabhadravācāgraṃ(gryaṃ) bhāṣa maṇḍalamuttamam ||155||

sarvasattvamahācittaṃ śuddhaṃ prakṛtinirmalam |
samantabhadracittāgryaṃ ghoṣa maṇḍala sārathe ||156||

vīkṣyāto mañjurāṭ kruddhaḥ sattvadhātuḥ tamistritam |
hū vajrottiṣṭheti svākṣaścakramutkṣipya nirmitam ||157||

maṭkāracandrasūryākṣaḥ sarvādhvadikṣu dīpayan |
jagadālokayandhīmāṃścakrabhūmau parikramet ||158||

pādatalajvaladvajro vajrollālanatatparaḥ |
līlāvajrapadaṃ nṛtyan sadaṃṣṭrotkaṭahūkṛtaḥ ||159||

protsārayetpraduṣṭaughān devādyānvighnamaṇḍalān |
śrṛṇvantu sarvavighnaughāḥ kāyavākcittasaṃsthitāḥ ||160||

ahaṃ mañjuravaḥ śrīmān rakṣācakraprayojakaḥ |
vajreṇādīptavapuṣā sphālayāmi trikāyajān ||161||

laṃghayedyadi kaścinme viśīryetātra nānyathā |
bhūmeḥ parigrahaṃ kṛtvā nirvighnāya prakīlayet ||162||

om gha gha ghātaya ghātaya sarvaduṣṭān phaṭ kīlaya kīlaya sarvapāpān phaṭ hū hū hū vajra kīla[ya] vajradhara ājñāpayati kāyavākcittavajra kīlaya hū phaṭ |

adhaḥ śūlordhvavighnāriṃ dhiyā madhye prakīlayet |
vighnaughān ghātayet sarvān daśadiksaṃvyavasthitān ||163||

saṃvīkṣya kṣmāṃ sunirvighnāṃ tīkṣṇajvālākulaprabhām |
sīmāprākāradigbandhān dhiyā kṛtvādhivāsayet ||164||

tvaṃ devi sākṣibhūtāsi sarvabuddhān(nāṃ)tāyinām |
caryānayaviśeṣeṣu bhūmipāramitāsu ca ||165||

yathā mārabalaṃ bhagnaṃ śākyasiṃghe(he)na tāyinā |
tathā mārabalaṃ jitvā maṇḍalaṃ lelikhāmyaham ||166||

kṣmāṃ saṃlipya sugandhādyaiścitraiḥ puṣpaiḥ prakīrya ca |
candrādyaiścakriṇāṃ sthāne prakuryānmaṇḍalaṃ budhaḥ ||167||

tatrāvāhya tu sa ca(cca)kraṃ kṛtvā sīmādibandhanam |
pūjāstutyāmṛtāsvādaṃ kalaśānadhivāsayet ||168||

vastrācchāditasadgrīvāṃścūtādipallavānvitān |
kalaśānmāṇḍaleyānāṃ tanmantrairadhivāsayet ||169||

pañcavrīhyauṣadhīratnagandhāmbucakrasaṃcayam |
stragbaddhavajramūrdhnānaṃ cakreśena jayaṃ japet ||170||

arghaṃ datvā samāpūjya prakṣipya sitapuṣpakam |
dhūpādhivāsitaṃ tatra sadgandhādyabjabhājanam ||171||

pratidinaṃ trisandhyāsu baliṃ datvā tathā japet |
te ca cakrabahiṣkoṇe jayaścakreśasavyataḥ ||172||

tebhyo'rghabhājane toyaṃ kṣiptvā tenābhiṣecanāt |
ātmanaḥ sarvaśiṣyāṇāṃ jalābhiṣecanaṃ bhavet ||173||

cakrapūjāṃ punaḥ kṛtvā dhūpamutkṣipya pāṇinā |
cakreśaṃ prārthayeddhīmānbuddhāṃśca jānusaṃsthitaḥ ||174||

bhagavā(va)n mañjusadvajra vidyārāja namo'stu te |
icchāmi likhituṃ nātha maṇḍalaṃ karuṇātmakam ||175||

śiṣyāṇāmanukampāyai yuṣmākaṃ pūjanāya ca |
tanme bhaktasya bhagavan prasādaṃ kartumarhasi ||176||

samanvāharantu māṃ buddhā jagaccakrakriyārthadāḥ |
phalasthā bodhisattvāśca yāścānyā mantradevatāḥ ||177||

devatālokapālāśca bhūtāḥ saṃbodhiśāsitāḥ |
śāsanābhiratāḥ sattvā ye kecidvajracakṣuṣaḥ ||178||

amuko'haṃ mahāvajrī mañjuśryudayamaṇḍalam |
likhiṣyāmi jagacchuddhyai yathāśaktyupacārataḥ ||179||

anukampāmupādāya saśiṣyastuṣyatu mama |
maṇḍale sahitāḥ sarve sānidhyaṃ kartumarhatha ||180||

nimantryaivaṃ trivārāṃstān kṛtvā pūjādikaṃ vibhoḥ |
samārakṣya bahirgatvā svaśiṣyān strakkaragrahān ||181||

manīṣiṇo mahotsāhān kṛtajñānnirahaṅkṛtān |
kulino guṇinaḥ śrāddhānrūpavarṇavayo'nvitān ||182||

arthinaścābhiyuktāṃśca saugatānmantrasādhane |
virūpānnirguṇāṃścāpi hīnānapyadhivāsayet ||183||

caturṇāmapyanujñātaḥ parṣadāṃ maṇḍale vidhiḥ |
śikṣāsu svāsu yuktānāṃ mahāyānaratātmanām ||184||

mantrasiddhyarthinaḥ kecit praviśantīha maṇḍale |
puṇyakāmāstato'nye ca paralokārthino'pare ||185||

paralokaṃ samuddiśya śraddhāṃ kṛtvā ca bhūyasīm |
praviśenmaṇḍalaṃ dhīmānnaihikaṃ phalamīhayet ||186||

aihikaṃ kāṅkṣamāṇasya na tathā pāralaukikam |
paralokārthinaḥ puṃsaḥ puṣkalaṃ tvaihikaṃ phalam ||187||

evamuktvā tu tān śiṣyān dhiyā sā(svā)ntarniveśitān |
prāgvadvajrābjasaṃśuddhān gṛhadvāre tu yācayet ||188||

tvaṃ me śāstā mahārata [ācārya samanvāhara] |
icchāmyahaṃ mahānātha mahābodhinayaṃ dṛḍham ||189||

dehi me samayaṃ tattvaṃ bodhicittaṃ ca dehi me |
buddhaṃ dharmaṃ ca saṃghaṃ ca dehi me śaraṇatrayam ||190||

praveśayasva māṃ nātha mahāmokṣapuraṃ varam |
triruccāryaitān śiṣyāñjñātvā yadbhaktivatsalān ||191||

prathānaṃ śiṣyamekaṃ tu kṛtvā brūyādidaṃ vacaḥ |
ehi vatsa mahāyānaṃ mantracaryānayaṃ vidhim |
deśayiṣyāmi te samyag bhājanastvaṃ mahānaye ||192||

buddhāstri-adhvasaṃbhūtāḥ kāyavākcittavajriṇaḥ |
saṃprāptā jñānamatulaṃ vajramantraprabhāvanaiḥ ||193||

mantraprayogamatulaṃ yena bhagnaṃ mahābalam |
mārasainyaṃ mahāghoraṃ śākyasiṃhādibhirvaraiḥ ||194||

lokānuvṛttimāgamya cakraṃ pravartya nirvṛtāḥ |
tasmānmatimimāṃ vatsa kuru sarvajñatāptaye ||195||

deśanādīṃstridhālāpya bodhicittaṃ tato guruḥ |
utpādayedanutpannamutpannaṃ smārayetpunaḥ ||196||

sarvakarmakṛtārakṣya dhyāyāddhṛtkaṇṭhamūrddhasu |
vajramabjaṃ tathā cakraṃ hū āḥ om teṣu vinyaset ||197||

gandhāmbuvajrasanmuṣṭyā hū om āḥ evamāpaṭhan |
hṛcchiraḥ kaṇṭhamālabhya dadyātpuṣpādikaṃ kramāt ||198||

puṣpaṃ mūrdhni puro dhūpaṃ dīpaṃ gandhaṃ punarhṛdi |
dadyātsarvakṛtājaptaṃ śiṣyebhyo yati rādarāt ||199||

dvādaśāṅgulapuṣpāgramakīṭāpāṭitāvraṇam |
āśvatthodumbarāvakraṃ pradadyāddantadhāvanam ||200||

prāgudaṅmukhasaṃsthaistaiḥ khādayitvaiva prakṣipet |
gocarmamātrabhū lipte siddhiṃ śāntyādikāṃ diśet ||201||

ācamya tricalupānaṃ dattvā bāhye niveśya ca |
kuśān śayyopadhānāya bāhuḥ(huṃ) sūtraiḥ surakṣayet ||202||

tricalupānamantraḥ-om hrīḥ viśuddhadharma sarvapāpāni cāsya śodhaya sarvavikalpānapanaya hū |

sarvajñānāṃ kadā loke sambhavo jāyate na vā |
udumbarasyai(sye)va kusumaṃ kadācitkarhicid bhavet ||203||

tato'pi durlabhotpādo mantracaryānayasya hi |
yena sattvārthamatulaṃ kartuṃ śaktā hyanirvṛtāḥ ||204||

anekakalpakoṭibhiryatkṛtaṃ pāpakaṃ purā |
tatsarvaṃ hi kṣayaṃ yāti dṛṣṭvā maṇḍalamīdṛśam ||205||

kimutānantayaśasāṃ mantracaryānaye sthitaḥ |
padaṃ hyanuttaraṃ yāti japanvai mantra(ntraṃ) tāyinām ||206||

ucchinnā durgati steṣāṃ sarvaduḥkhasya sambhavā |
yeṣāṃ caryāvare hyasminmatiratyantanirmalā ||207||

adya yuṣmābhiratulā lābhā labdhā mahātmabhiḥ |
yena yūyaṃ jinaiḥ sarvaiḥ saputrairiha śāsane ||208||

sarve parigṛhītāḥ stha jāyamānā mahātmabhiḥ |
tena yūyaṃ mahāyāne śvo yā(jā)tā hi bhaviṣyatha ||209||

eṣa mārgavaraḥ śrīmān mahāyānamahodayaḥ |
yena yūyaṃ gamiṣyanto bhaviṣyatha tathāgatāḥ || 210||

kṛtvārthadeśanāṃ rakṣāṃ svāpayet kuśasaṃstare |
yatkiñcitpaśyatha svapne prātarme kathayiṣyatha ||211||

rakṣādhiṣṭhādikaṃ kṛtvā tajjapet sārvakarmikam |
pañcakulatricakrāṇāṃ kuṇḍali(lī)sārvakarmikaḥ ||212||

pṛṣṭvā śubhāśubhaṃ svapnaṃ hatvā kuṇḍalināśubham |
śiṣyānsaṃrakṣya tān yogyānsaṃvaraṃ grāhayettataḥ ||213||

cakre'vaivartyasaṃsekaṃ dattvā nātha vadasva me |
cakradevatayostattvamācāryaparikarma ca ||214||

samayaṃ sarvabuddhānāṃ saṃvaraṃ guhyamuttaram |
ācāryaḥ syāmahaṃ nityaṃ sarvasattvārthakāraṇāt ||215||

ācāryatārthinaḥ śiṣyān grāhayitvā tu saṃvaram |
yogamādhāya saccakraṃ saṃpūjya khe dhiyā nyaset ||216||

śāśvatādisvarūpābhaṃ tadvarṇabījasaṃbhavam |
pañcajñānānvitaṃ sūtraṃ pañcaviṃśatibheditam ||217||

yaḥ(jaḥ) kārasūryacandrākṣo mañjuvajrātmavigrahaḥ |
dīptadṛṣṭyaṃkuśākṛṣṭaṃ svavarṇāntarniveśitam ||218||

vairocanādihṛjjñānasūtraṃ sarvakṛtā saha |
prayaccha śāśvatasūtraṃ svacakrasūtraṇāya ca ||219||

tritattvagarbhitaṃ caiva yāvadakṣobhyamarthayan |
anyonyānugatāḥ sarvadharmā ityādyanusmaran ||220||

cakradviguṇato dīrghaṃ dvāraviṃśatibhāgikam |
pañcāmṛtasugandhena temayitvātha rakṣitam ||221||

tryakṣarāntargataṃ yogī valayet sūtradhāriṇā |
trijjaḥ kāraistamāpreṣya jjaḥ jjaḥ jjaḥ ityapi svayaṃ punaḥ ||222||

vāmamuṣṭigraho nābhau pratīcyavāgdiśi sthitaḥ |
khasūtraṃ pātayecchrīmāṃ stathaivādhaḥ prasūtrayet ||223||

om vajrasamayasūtraṃ mātikrama hū |

sattvārthe bhavatāṃ kālo viyadvyāpitathāgatān |
codayetsūtradhvaninā tadihāgamanāya tu ||224||

yakṣapretendranāgeśadiṅmukho'gnyanilāśritaḥ |
prākpratīcyuttarāvākcaturdigbahiḥ prasūtrya ca ||225||

koṇasūtraṃ samāsūtrya cāgneyanairṛtisthitaḥ |
prākpratīcyuttarāvāgdiktathaivāṣṭakamaṇḍalam ||226||

dviguṇīkṛtya tatsūtraṃ cakramadhyeṣu dhārya ca |
cakrākāraṃ tato bāhyaṃ vajrasutradvayaṃ punaḥ ||227||

aiśānyāṃ cakravāḍaṃ ca svānupūrvyā pradakṣiṇāt |
sūtreṇa sūtrayetprājñaḥ sarvadiksamatāṃ vahan ||228||

animittairasiddhiḥ syāt sūtracchede guroḥ kṣayaḥ |
hīnātiriktato rogā diṅmohe śiṣyavibhramaḥ ||229||

caturastraṃ caturdvāraṃ catustoraṇabhūṣitam |
catuḥsūtrasamāyuktaṃ paṭṭastragdāmabhūṣitam ||230||

koṇabhāgeṣu sarveṣu dvāraniryūhasandhiṣu |
khacitaṃ vajraratnaistu sūtrayed bāhyamaṇḍalam ||231||

tasyābhyantarataścakramaṣṭamaṇḍalakopamam |
arddhena bāhyacakrasya samantātparimaṇḍalam ||232||

cakrastambhādyaracitaṃ vajrāvalyāvṛtaṃ śubham |
vibhajecca tato dvāraṃ hīḥkārakrodhadṛṣṭitaḥ ||233||

cakrāṣṭabhāgikaṃ dvāraṃ vedikārahitaṃ matam |
dvārapramāṇā niryūhā devatāpaṭṭikāstathā ||234||

dvārārddhā sarvato vedī kapolaḥ pakṣakastathā |
hārārddhahāracandrārkapaṭṭastragdāmapaṭṭikāḥ ||235||

rajobhūmistarddhena mūlasūtraṃ bhuvo bahiḥ |
cakrādyastambhasūtrāṇāṃ bhūmistulyā rajo bhuvā ||236||

toraṇaṃ triguṇaṃ dvārātpatākāghaṇṭayānvitam |
saddhaṇṭāmārutoddhūtā patākā bāhyakoṇataḥ ||237||

cakrānurūpato'nyeṣāṃ yathāśobhaṃ prakalpanā |
saṃbuddhajñānakāyatvādvāgmī vajrakule smṛtaḥ ||238||

dharmakāyātmasaṃśuddhau cittamaṇḍalamasya tu |
sattvāśayaṃ samāsādya mānādiniyamaḥ kṛtaḥ ||239||

prajñopāyodbhavā siddhirjātyādi niyamena kim |
tadekahastamārabhya yāvaddhastasahastrakam ||240||

evamāsūtrya taccakraṃ dīptadṛṣṭyā rajāṃsi tu |
prākkramajñānasaddīptyā samuktejyābhimantrayet ||241||

om vajracitta(tra) samaya hū |

dharmadhāturayaṃ śuddhaḥ sattvadhātupramocakaḥ |
svayaṃ mañjuravo rājā sarvatāthāgatālayaḥ ||242||

sarvadoṣavinirmuktaścakrābhyantarasaṃsthitaḥ |
aiśānīṃ diśamāśritya gururvāmena muṣṭinā ||243||

śvetaṃ pītaṃ tathā raktaṃ haritaṃ kṛṣṇameva ca |
samapradakṣiṇācchinnāvakrāṃ rekhā prapātayet ||244||

samāṃ ca pātayedrekhāṃ dvāraviśatibhāgikām |
sthūlapāte bhaved vyādhiḥ kṛśayā dhananāśanam ||245||

vidveṣo vakrayā mṛtyuśchinnayā guruśiṣyayoḥ |
apradakṣiṇapāte tu rajasāṃ kīlanaṃ bhavet ||246||

śvetavajramayī sūcī sauvarṇālambanāparā |
padmarāgamayī sūcī tathā marakatāparā ||247||

kṛṣṇābhyantarato jñeyā eṣa raṅgakramo'sya tu |
pūrveṇa tu mahāśvetaṃ dakṣiṇe pītasaṃyutam ||248||

lohitaṃ paścimabhāgaṃ māñjiṣṭhottarasaṃyutam |
madhyato bhūmibhāgaṃ tu indranīlaprabhāsvaram ||249||

prajñopāyātmako nityaṃ saṃlikhet susamāhitaḥ |
yavamātrāntarā rekhā pātanīyā parasparam ||450||

kuṇḍalāmṛtavajreṇa sarvaduṣṭān pramarddayan |
mahāmudrāsya daṃṣṭroktā duṣṭaśatruśca mantrarāṭ ||451||

namaḥ samantakāyavākcittavajrāṇām | namo vajrakrodhāya mahādaṃṣṭrotkaṭabhairavāya asimuṣalaparśupāśahastāya | om amṛtakuṇḍali kha-kha-khāhi-khāhi tiṣṭha-tiṣṭha bandha-bandha hana-hana daha- daha garja- garja visphoṭaya-visphoṭaya sarvavighnavināyakān mahāgaṇapatijīvitāntakarāya hū phaṭ |

evaṃ maṇḍalamālikhya candrasūryakṛtāsanam |
madhye khaḍgaṃ likhecchyāmaṃ suviśuddhādibhāsvaram ||252||

pūrveṇāṣṭāraṃ saccakramādarśādisamujjavalam |
savye ratnaṃ haritābhaṃ navāṅgaṃ samatonnatam ||253||

paścime'ṣṭadalaṃ padmaṃ pratyavekṣādiraktakam |
uttare tu sat khaḍgaṃ kṛtyādipratimaṇḍitam ||254||

upāyairnetramāgneyāṃ nairṛtyāṃ vajramarthanāt |
vāyavyāṃ vikacāsyaṃ tu balātpadmaṃ sakandakam ||255||

aiśānyāmutpalaṃ jñānāt pītaṃ nīlābhraśobhanam |
a(ā)gneyyādicatuṣkoṇe pūrvadvāradvipārśvayoḥ ||256||

darpaṇaṃ ca tathā vīṇāṃ gandhaśaṃkharasāyanam |
vastraṃ dharmodayaṃ(ya)ścaiva dānaśīlādiśodhitam ||257||

śraddhādimudgaraṃ daṇḍaṃ padmaṃ vajraṃ caturthakam |
dvāreṣu sarvathā jñātvā sphuṭaṃ dhyātvā svacakrakam ||258||

prāgvatprajñāṅgasaṃyogād buddhān svāntarniveśya ca |
saccittena viyadvyāpya cakrapārśvakṛtāspadān ||259||

taiḥ samāyātavighnāṃstānsamutsāryābhirakṣya ca |
yamāryādibhirākṛṣyāveśya badhvā vaśaṃ nayet ||260||

cakṣuḥkāyādyadhiṣṭhāyārghābhiṣekābhipūjanam |
kṛtvā stutvātha saṃprīṇya japtvā vibhāvya toṣayet ||261||

prāgvat satpadmabhāṇḍe tu kṛtvā jñānāmṛtāmṛtam |
dikpālān svasvayogasthān prapūjya maṇḍalaṃ viśet ||262||

trailokyavijayo bhūtvā yathāptyābharaṇāmbaraḥ |
kṛtapradakṣiṇaścakraṃ natvā homena pūra(ja)yet ||263||

caturaṅgphalamātyajya tanmānābjapraphullayā |
vedyā hastārddhahastādhaścakravat sārvakarmikam ||264||

dairghāducchrayataḥ khaḍgamaṣṭaikāṅgulamānakam |
kuṇḍamadhye likheccakraratnābjakhaḍgamadhyagam ||265||

bahirveṣṭitavajrālīṃ yogī pūrvamukhasthitaḥ |
japtvā sarvakṛtā rakṣya vāme'rghādyanyadanyat(taḥ) ||266||

nyasyopakaraṇaṃ prokṣya mañjuvajrātmayogavān |
kṣīravṛkṣendhanādīptamagniṃ tryakṣararecitam ||267||

prajvālya vyajanāghātaiḥ kuśān dadyāt pradakṣiṇam |
ādyajahṛt sa ca (ādyahṛjjaṃ ca raṃ) tryastrābjasthaṃ ruṃ(raṃ)bījasambhavam ||268||

dhyātvā pītaṃ trivaktraṃ tu pīnaṃ prajñāṅgasaṅginam |
kuṇḍikābhayadaṇḍākṣamālākaramihānalam ||269||

āvāhya jñānasadvahniṃ prāgvat tritattvaṭakkinā |
abhyukṣaṇādikaṃ tasya kṛtvāsananiveśanam ||270||

strukstruve hastadaṇḍādho vajraratnaistadūrdhvataḥ |
caturastrāṅgulā pātrī dvyaṅgulakhātavajradhā(jrādhaḥ) ||271||

caturaṅgulavajrāntarante padmadalākṛtiḥ |
antarvajrāṅgulaṃ khātaṃ dvyaṅgulābjadalaṃ stuvam ||272||

dhyātvā svadaivataṃ bījaṃ pradīptaṃ strukstruvānane |
dadyātpūrṇāhutiṃ tasmai rephaṃ vinyasya tanmukhe ||273||

juhvīta samidho dhanyaḥ samiddhe'gnau ghṛtaṃ tilān |
dūrvā'khaṇḍaṃ tu dadhyannaṃ kuśān vidhikramādataḥ ||274||

tathatājñānasadvahnerhṛccandre maṃ bhavādhipam |
saccakraṃ juhuyād dhyātvā bāhyapūjādipūrvakam ||275||

om agnaye svāhā | ghṛtasya || om sarvapāpa dahanavajrāya sarvapāpaṃ daha svāhā | tilānām || om vajrāyuṣe svāhā | dūrvāyāḥ || om vajrapuṣṭaye svāhā | akhaṇḍataṇḍulānām || om sarvasampade svāhā | dadhyannasya || om apratihatavajrāya svāhā | kuśānām ||

puṣṭiśāntivaśākarṣe dveṣoccāṭābhicārake |
om svāhā hoḥ jaḥ hū hū phaṭ mantrānte cāpi codanā ||276||

hṛtsattvāt svādhipāt sarvāḥ prīṇyante devatā iti |
dhyāyaṃścandrādikairanyairdravyaiḥ saṃtarpya pūrvavat ||277||

hṛccandracakrasajjihvamante pūrṇāhutiṃ tathā |
abhyukṣyācamanārghaṃ dattvā pūjya stutvā visarjayet ||278||

śeṣaṃ havyaṃ svayogātmā vahnau hutvātha taṃ tathā |
visarjya prāgvidhānena cakramāpūjya saṃviśet ||279||

śiṣyapraveśavidhinā praviśyādau svayaṃ kṛtī |
niṣpādya sekaparyantaṃ prāpyānujñā(jñāṃ) kulādhipān ||280||

mahārāgodbhavaṃ tattvaṃ cakraṃ ca pratibimbavat |
pure śiṣyapraveśārthaṃ tattvaṃ satyaṃ ca śrāvayet ||281||

ākāśotpādacihnatvādanādinidhanaḥ paraḥ |
mahāvajramayaḥ sattvo mañjuvajrādya siddha me ||282||

sarvottamamahāsiddhi māhaiśvaryādhidaivata |
sarvavajradharo rājā siddha me paramākṣara ||283||

nirdoṣaḥ śāśvataścāsi sarvarāgānurāgaṇa |
tattvena siddha me bhagavan mahārāgo mahārata ||284||

atyantaśuddhasarvāgra ādimuktastathāgataḥ |
samantabhadra sarvātmā bodhisattva prasiddha me ||285||

sarvottamamahāsiddhimāhaiśvaryāgramudrayā |
siddhavajra mahotkarṣād vajragarvāpate mama ||286||

sarvasattvamanovyāpī sarvasattvahṛdi sthitaḥ |
sarvasattvapitā caiva kāmo'gryaḥ samayāgriṇām ||287||

yena satyena sajjñānaṃ prajñopāyātmamaṇḍalam |
tena satyena me nātha kāmāṃstvaṃ paripūraya ||288||

pratibimbasamā dharmā acchāḥ suddhā hyanāvilāḥ |
agrāhyā anabhilāpyāśca hetukarmasamudbhavāḥ ||289||

tathātā tattvaniryātā iti satyena maṇḍale |
pratibimbaṃ sphuṭaṃ śiṣyāḥ sarve paśyantvakalmaṣāḥ ||290||

sāmānyasaṃvaraṃ śiṣyaṃ prāgvatkāyādibhāsvaram |
jamanī(yavani)kāntaraṃ prokṣya sarvakṛt kalaśāṃstathā ||291||

raktāmbaraṃ tadāsyaṃ ca pṛcchet kastvamiti priya |
śiṣyeṇāpi tato vācyaṃ subhago'hamiti priya ||292||

saṃpūjya strakkaraṃ dvāri tathaivādattadakṣiṇam |
yogacittaṃ samutpādya hṛdi vajraṃ hṛdā nyaset ||293||

mantraḥ- om sarvayogacittamutpādayāmi surate samayastvaṃ hoḥ sidhya vajra yathāsukham | adya tvaṃ sarvatathāgatādhiṣṭhito bhaviṣyasi | na ca tvayedaṃ sarvatathāgataparamarahasyamamaṇḍalapraviṣṭāya vaktavyaṃ na cāśraddhā[ya dā]tavyamiti vācyam |

yamāryādi svasanmantraiḥ samākṛṣya praveśya ca |
pañcākṣarairathāpyevaṃ vācyaṃ satsaṃvaragrahe ||294||

adya tvaṃ sarvatathāgatakule praviṣṭaḥ | tadahaṃ te vajrajñānamutpādayāmi yena jñānena tvaṃ sarvatathāgatasiddhīrapi prāpyasi kimutānyāḥ siddhīḥ | na ca tvayādṛṣṭamaṇḍalasya purato vaktavyam |

mā te samayo vyathe(vyarthaṃ gacche)diti taddhṛdi vajramāsthāpya |
om vajrasattva svayaṃ te'dya hṛdaye samavasthitaḥ ||295||

nirbhidya tatkṣaṇaṃ yāyād yadi brūyādimaṃ nayam |
padmasthaṃ tryakṣarojvalaṃ pāyayedamṛtaṃ pañca ||296||

idaṃ te nārakaṃ vāri samayātikramād dahet |
samayarakṣaṇāt siddhiḥ piba vajrāmṛtodakam ||297||

om vajrodaka ṭhaḥ || dṛḍhapratijñamidaṃ vadet | adyaprabhṛti tavāhaṃ vajrapāṇiryadahaṃ brūyāmima kuru tat tvayā kartavyam | na cāhamavamantavyo mā te viṣamāparihāreṇa kālakriyāṃ kṛtvā narakapatanaṃ syāt |

brūyādrbūdi tataḥ śiṣyān
sarvatathāgatāścādhitiṣṭhantāṃ vajrasattvo me āviśatu |
vācayitvā ca taddhṛdi ||

vajrāṅkaṃ koṇamāhendre hū dhyāyāt pīta la bhave |
vāruṇaṃ va bhavaṃ śuklaṃ ghaṭāṅka parimaṇḍalam ||298||

nīladhvajāṅkaṃ dhanvābhaṃ vāyavyaṃ ya bhavaṃ calam |
kāye vāci tayorhaḥ āḥ pādādho jhaiḥ samujjvalam ||299||

vāyavye ra bhavaṃ tryastreṇoddīpya śiṣyamāviśet |
āveśaya stobhaya rararara cālaya 2 hū haḥ āḥ jhaiḥ ||300||

jihvāyāṃ raktāmāḥkāraṃ dhyātvāviṣṭaṃ punarvadet |
rāgavajraṃ tamābhujya brūhi vajra śubhāśubham ||301||

tamāveśaṃ dṛḍhīkurvan tiṣṭha vajreti taṃ lapet |
prakṣepayet strajaṃ cakre pratīccha vajra hoḥ vadet ||302||

tāṃ śirasi bandhayet pratigṛhṇa tvamimaṃ sattvaṃ mahābala |
cihnaiḥ cihnasamīpe vā strak prapannāprapannayoḥ ||303||

patecchraddhyāpi tadyogaṃ dadyādbhavyatayāthavā |
sajvālaṃ praṇavaṃ netre dhyātvā ||

om vajrasattvaḥ svayaṃ te'dya cakṣūdghāṭanatatparaḥ |
udghāṭayati sarvaṃ yo vajracakṣuranuttaram ||305||
cakraṃ pradarśayet ||304||

cakrādhipaṃ samārabhya yāvadamṛtakuṇḍalim |
secayedambunā mūrdhni vajrābhiṣiñcivāgbruvan ||306||

secayenmaulinā prāgvaddattvā cādhipadaivatam |
hṛdi saṃgrāhya tadvajraṃ vajreṇāpyabhiṣecayet ||307||

adyābhiṣiktastvamasi buddhairvajrābhiṣekataḥ |
idaṃ tatsarvabuddhatvaṃ gṛhṇa vajraṃ susiddhaye ||308||

āliṅgya vajraghṇṭābhyāṃ svādhipāt-
om vajrādhipati tvāmabhiṣiñcāmi tiṣṭha vajrasamayastvam | om vajrasattva tvāmabhiṣiñcāmi vajranāmābhiṣekataḥ | he amuka vajra !

mūrdhnināmataḥ |

yadyad bhāti svasarvasvaṃ mukhyaṃ tanmañjurāṭ svayam |
dharmāḥ śuddhāḥ prakṛtyā yad buddhajñānacayaḥ sa hi ||309||

svasyaiva cakravartitve śrīdhvanirnāma āditaḥ |
sarve sarvādhipatyā tu vajrānto he niyojitāḥ ||310||

abdhātuśuddhirakṣobhyā makuṭaḥ samatātmakaḥ |
vajraṃ satpratyavekṣātmādhipaḥ kṛtyakaro'rthadaḥ ||311||

jñānaṃ vidyātra vajraṃ syāddhāturgotraṃ vaśīhya(kṛ)taḥ |
vratavyākaraṇāśvāsā vidyāseke'pi nāmnyamī ||312||

idaṃ tatsarvabuddhatvaṃ vajrasattvakare sthitam |
tvayāpi hi sadā dhāryaṃ vajrapāṇi dṛḍhavratam ||313||

om sarvatathāgatasiddhivajrasamaye tiṣṭha eṣa tvāṃ dhārayāmi hīḥ hi hi hi hi hū |

sarvānvajravrataṃ dattvā vajraṃ tattvena grāhayet |
anādinidhanaḥ sattvo vajrasattvo mahārataḥ ||314||

samantabhadraḥ sarvātmā vajragarvāpatiḥ patiḥ |
ghaṇṭāṃ tattvena saṃgrāhya dharmaśabdena vādayet ||315||

iyaṃ sā sarvabuddhānāṃ prajñāghoṣānugā smṛtā |
tvayāpi hi sadā dhāryā bodhiragrā jinairmatā |
tāṃ taddharmeṇa vādayet ||316||

svabhāvaśuddho hi bhavaḥ svabhāvairvibhavīkṛtaḥ |
svabhāvaśuddhaiḥ satsattvaiḥ kriyate paramo bhavaḥ ||317||

adhiṣṭhāya mahāmudrāṃ hṛdbhiḥ sevādikīrtitaiḥ |
samayaiḥ kāmarūpādyairjapenmantramavyaṅgataḥ ||318||

svasaṃvedyasvabhāvaistaiḥ sarvadiktryadhvasaṃsthitaiḥ |
svādhidaivatayogena svaṃ parāṃścaiva pūjayet ||319||

duṣkarairniyamaistairyat sevyamānairna siddhayaḥ |
sidhyante'ntarddhyabhijñākhacārīvākcittakāyajāḥ ||320||

tasmād buddhāśca satsattvā mantracaryāgracāriṇaḥ |
prāptā dharmākṣaraṃ śreṣṭhaṃ sarvakāmopasevanaiḥ ||321||

sevayan kāmaguṇān pañca sukhaduḥkhobhayātmakān |
jñānārthī rāgiṇāṃ yogāt sādhayet sarvameva hi ||322||

kāyavākcittasaṃsiddheryāścānyā hīnajāḥ smṛtāḥ |
sidhyante mantrajāpāttu kāyavākcittabhāvanaiḥ ||323||

yaduktam -

vajraṃ tattvena saṃgṛhya ghaṇṭāṃ dharmeṇa vādya ca |
samayena mahāmudrāmadhiṣṭhāya hṛdā japet ||324|iti ||

tatpratyuktam-

gṛhīta saṃvaraṃ śiṣyaṃ tathaiva dattadakṣiṇam |
yācayedabhiṣekāya praṇāmyaivaṃ tu gāthayā ||325||

bodhivajreṇa buddhānāṃ yathā datto mahāmahaḥ |
mamāpi trāṇanārthāya khavajrādya dadāhi me ||326||

praveśadvārapīṭhasthāṣṭadalābjeṣṭayoginam |
sarvadik tryadhvakhavyāpibuddhacakraiḥ svahṛdbhavaiḥ ||327||

vādyagandhādyupetaistaiḥ prāgvad vidyābhiṣekiṇam |
mahāvajrābhiṣekeṇa secayediti gāthayā ||328||

abhiṣekaṃ mahāvajraṃ traidhātukanamaskṛtam |
dadāmi sarvabuddhānāṃ triguhyālayasaṃbhavam ||329||

dattvāvivartyasaṃsekaṃ cakratattvaṃ tu darśayet |
caturastramavaiṣamyādbuddhābuddhasamatvataḥ ||330||

kāyaviccittadharmāṇāṃ nānaikatvādyayogataḥ |
tatsmṛtistatra yā śraddhā prāgdvāraṃ bodhaye matam ||331||

bhūtabhāviviparyāsahānyanutpattaye tataḥ |
abhūtotpannatathyasya cotpattisthitaye punaḥ ||332||

avāgdvāraṃ caturvīryacchandotsāhasthitirmatiḥ |
paścimaṃ ṛddhipādāstu dvāraṃ tat smṛtiratra tu ||333||

śraddhāvīryasmṛtidhyānaprajñendriyabalātulam |
samādhiruttaraṃ caivaṃ caturdvāraṃ smṛtīndriyaiḥ ||334||

prathamādicartudhyānaiścatustoraṇavadbhavet |
śūraṅgamakhagañjādisamādhirvedikāḥ smṛtāḥ ||335||

vedyāṃ pūjākaravyagragranthādidhāriṇīcayam |
yaccitrābharaṇaṃ tasmāt sarvāśāparipūraṇam ||336||

vinayoddhūtasaddharmanavāṅgaravasarvagam |
mārutoddhūtaviśvāgrapatākāghaṇṭānāditam ||337||

jñāneṣvādarśabodhyaṅgaiḥ sarvadikṣu prabhāsvaraiḥ |
hārārddhahāracandrārkādarśastrakcāmarojjvalam ||338||

cakraratnādisatstambhairvimokṣāṣṭakaśodhitaiḥ |
tasyābhyantarataścakramaṣṭamaṇḍalakopamam |339||

sarvadiktryadhvasambhūta vajrayānapravartanāt |
vajrasūtraparikṣiptaṃ samantātparimaṇḍalam ||340||

raṅgāṇi pañcasaṃbuddhāstu jñānaiḥ sattvarañjanāt |
indriyārthādisaṃśuddhyā savalakṣaṇavivekataḥ ||341||

prajñājñānāmṛtaṃ pītaṃ vajriṇāṃ kalaśaṃ tu tat |
sambhārapūriniṣyandaḥ pūrṇakumbhaḥ kṛpārdrataḥ ||342||

puṣpadhūpamahādīpagandhākhyaṃ yacca maṇḍale |
bodhyaṅgasumanohlādidharmolkāyaśasāṃ cayaḥ ||343||

dharmāhārastu naivedyaṃ hrīrapatrāpyamanbaram |
sugītanṛtyavāditraṃ mahāsukhavivarddhanam ||344||

puraṃ mokṣapuratvācca maṇḍalaṃ sārasaṃgrahāt |
cakratattvaṃ samādarśya devatātattvamādiśet ||345||

śraddhāvīryasmṛtidhyānaśuddhyā saddvārirūpakam |
kāyādau yogadṛ(dhṝ)kcittaṃ prajñāśuddhyā sunirmalam ||346||

dānādiṣaṭbahiḥśuddhyā rūpavajrādibhāvadhṛk |
bhūpāyādyanimittatvāllocanādisvabhāvakam ||347||

arthasattvātmasaṃkalpapravṛttijñānaśuddhitaḥ |
ādarśādiakaṃ ca jñānaṃ sarvabuddhasvarūpakam ||348||

jñānānutpādayogena cakreśākārabhāsvaram |
rūpādibhramasaṃśuddhyā skandhāyatanadhātukam ||349||

mātsaryādiparāvṛttaiḥ paramābhūsu susthiram |
svavipakṣa parāvṛttyā balādyavikalāmalam ||350||

avikalpāttu gāmbhīryamaudāryaṃ svaparodayāt |
gāmbhīryaudāryataścetaḥ prajñopāyātmakaṃ matam ||351||

pratyātmavedyadharmatvād bhedābhedādyasaṃsthitam |
evaṃ prapañcite bhānti phalāḥ pāramitādayaḥ ||352||

samayāgryā tato yogaṃ rūpābdaguṇayuktayā |
kṛtvācāryo'tra saṃviśya jñānāveśaṃ prakalpayet ||353||

vajreṇa padmamāsphoṭya buddhān svāntarniveśya ca |
sthirīkṛtya ca padmasthān prāpyānujñāṃ kulādhipāt ||354||

svanāmoccārya vajrātmā sphārayeccakrayogataḥ |
vajrābjadhvanibhirbuddhānānīya cakrapārśvataḥ ||355||

vighnānutsārya saṃrakṣya dattvārghaṃ pratipūjya ca |
saṃstutya dvāribhirdvārakarma kṛtvātra sādhayet ||356||

cakṣuḥkāyādyadhiṣṭhānasekapūjādikalpite |
vijñapayetsarvasattvārthaṃ kurudhvaṃ sarvasiddhaye ||357||

cakraṃ saṃlikhya samyak prākpratiṣṭhāyāstvayaṃ vidhiḥ |
pratimāpustakādīnāṃ pauruṣāntastu sekataḥ ||358||

kalaśārghavitānādi rakṣāhomādi yatsmṛtam |
tripañcākṣara sanmantrairmantrairvā prāksamuddhṛtaiḥ ||359||

kārayitvā bahiḥsnānaṃ cakravartīva tatsvayam |
uttamaṃ tattvametaddhi prajñopāyātmakaṃ tu yat ||360||

jalamaulī tu niṣyandaḥ pāko vajrādhipāhvakāḥ(kaḥ) |
sambuddhaiḥ pauruṣaḥ seko vaimalyo guhyayogataḥ ||361||

tato rūpādisampannāṃ svabhyastacakrayoginīm |
samayasaṃvarasthāṃ tāṃ cakre madrāmadhiṣṭhya ca ||362||

munīndravṛndaṃ vajrāntaḥ samāveśya ca satsukham |
prapīḍyānāmajeṣṭhābhyāṃ śiṣyavaktre prapātayet ||363||

śiṣyo dṛḍhamatiḥ sarvaṃ pibedvairocanātmanā |
sa bhavedviśvavad viśvo'trā(tya)ho sukheti vāgbruvan ||364||

prajñāsamparkataḥ śrīmān tattvaṃ samupalakṣayet |
iyaṃ te dhāraṇī ramyā sevyā buddhaiḥ prakalpitā ||365||

cakrakramaprayogeṇa samāsvādaya satsukham |
vajraparyaṅkataścittaṃ maṇyantargatamīkṣayan ||366||

maṇḍalaṃ devatātattvamācāryaparikarma ca |
saṃkathya guhyaprajñābhyāṃ siktvā tattvaṃ samuddiśet ||367||

yadāha-

na tathā bodhicaryādyairanyai rvāpi nayaiḥ śubhaiḥ |
prāpyante sarvabuddhādyā yathābhiṣekādito nayāt ||368||

samayaṃ rakṣayedbhartuḥ saṃvaraṃ pālayetsadā |
pañcamāṃsāmṛtāṃ(taṃ) bhakṣyaṃ rakṣo(kṣyo)'nyaḥ samayo'pyataḥ ||369||

ratnaghnaghātasarvastrīparasvādanaṃ vāṅmṛṣā |
etaddhi vidhivadrakṣyaṃ yogatantre ca yatsmṛtam ||370||

tatastathāgato bhūtvā vyākuryādudga(gī)tayānayā |
hṛnmuṣṭicīvarā vāmā dakṣiṇā tu varapradā ||371||

om eṣo'haṃ vyākaromi tvāṃ vajrasattvastathāgataḥ |
bhavadurgatitoddhṛtyātyantabhavasiddhaye ||372||

he vajra nāma tathāgata siddhaye bhūrbhuvaḥ svaḥ |

vyākriyate'nayā yastu mantrī sarvajagatpatiḥ |
bodhāvanuttarāyāṃ hi vyākuryātsugatairapi ||373||

yathā yathā hi vinayaṃ sattvā yānti svabhāvataḥ |
tathā tathā hi sattvārthaṃ kuryādrāgādibhiḥ śuciḥ ||374||

pratidinaṃ catuḥsandhyaṃ samādhitrayayogavān |
bhūtvā sādhaya saṃsiddhiṃ sāmānyetarabhāvanīm ||375||

antarddhirdhātusāhastre dvisāhastreṣvabhijñakaḥ |
vidyādharastrisāhastre vajrī sarvajagatpatiḥ ||376||

śāntipuṣṭyādi yatkarma tadanyadvā yadīpsitam
cakrānurāgayogena sādhayan sidhyate laghu ||377||

taduktam- vajrādhipatayaḥ sarve rāgatattvārthacintakāḥ |
kurvanti rāgajāṃ bodhiṃ sarvasattvahitaiṣiṇīm ||378||

ato bodhyarthiko mantrī kāyavākcittaceṣṭitam |
karma kuryādvidhānena sarvaṃ tadbodhaye matam ||379||

yathā praviṣṭaśiṣyebhyo'nuśaṃsārthibhya ityapi |
samāśvāsaṃ trisamayamato dadyādvidhānataḥ ||380||

dṛṣṭvā praviṣṭvā paramaṃ rahasyottamamaṇḍalam |
sarvapāpairvirnimuktā bhavanto'dyaiva susthitāḥ ||381||

na bhūyo maraṇaṃ vo'sti yānādasmānmahāsukhāt |
adhṛṣyāścāpyabaddhā(dhyā) śca ramadhvamakutobhayāḥ ||382||

nivṛtaṃ bhavaduḥkhaṃ vo'tyantabhavaśuddhaye |
saṃbhūtāḥ śāsināmagrā atyantabhavasiddhaye ||383||

ayaṃ vaḥ satataṃ rakṣaḥ(kṣyaḥ) siddhaḥ samayasaṃvaraḥ |
sarvabuddhaiḥ samaṃ proktājñā paramaśāśvatī ||384||

bodhicittaṃ na vai tyājyaṃ yadvajramiti mudrayā |
yasyotpādanamātreṇa buddha eva na saṃśayaḥ ||385||

saddharmo na pratikṣepyo na ca tyājyaḥ kadācana |
ajñānādvātha mohādvā na vai vivṛṇuyāt sa tu ||386||

svamātmānaṃ parityājya tapobhirna ca pīḍayet |
yathāsukhaṃ sukhaṃ dhāryaḥ saṃbuddho'yamanāgataḥ ||387||

vajraṃ ghaṇṭā ca mudrā ca na vai tyājyā kadācana |
ācāryo nāvamantavyaḥ sarvabuddhasamo hyasau ||388||

jvarairgarairviṣai rogairḍākinyupadravairgrahaiḥ |
vighnairvināyakairghorairmārito narakaṃ vrajet ||390||

tasmāt sarvaprayatnena vajrācāryaṃ mahāgurum |
pracchannavarakalyāṇaṃ nāvamanyet kadācana ||391||

anurūpaṃ ca te deyaṃ gurubhaktaṃ sadakṣiṇam |
tato jvarādayastāpā na bhūyaḥ prabhavanti hi ||392||

nityaṃ svasamayaḥ sādhyo nityaṃ pūjyāstathāgatāḥ |
nityaṃ ca gurave deyaṃ sarvabuddhasamo hyasau ||393||

tad dānāt puṇyasaṃbhāraḥ sambhārādbodhiruttamā |
datte'smai sarvabuddhebhyo dattaṃ bhavati śāśvatam ||394||

adya vaḥ saphalaṃ janma yadasmin supratiṣṭhitāḥ |
samāḥ samayadevānāṃ bhavitāstha na saṃśayaḥ ||395||

adyābhiṣiktā āyuṣmantaḥ sarvabuddhaiḥ savajribhiḥ |
traidhātukamahārājyaṃ(jāḥ) rājādhipatayaḥ sthirāḥ ||396||

adya mārān vinirjitya praviṣṭāḥ paramaṃ puram |
prāptamadyaiva buddhatvaṃ bhavadbhirnātra saṃśayaḥ ||397||

iti kuruta manaḥ prasādavajraṃ
svasamayamakṣayasaukhyadaṃ bhajadhvam |
jagati laghusukhe'dya vajrasattva-
pratisamaśāśvatatāṃ gatā bhavantaḥ ||398||

praṇipatya guroḥ pādau śiṣyāḥ sadbhaktivatsalāḥ |
brūyureva kariṣyāmo yathājñāpayase vibho ||399||

satyeva saṃbhave teṣāṃ pratyekaṃ vāmapāṇinā |
savyāṅguṣṭhakamāgṛhya śāntiṃ kuryād vidhānataḥ ||400||

trisaptāhutimekāṃ vā rājño vā bhūpateratha |
dikpālasvātmaśāntau ca hutvā yācet(ta) dakṣiṇām ||401||

sarvasattvārthakartavye śrutādau vā prati prati |
bhūgajādi suvarṇādau svasiddhau vā sahāyatām ||402||

saṃgṛhya yattadutsṛṣṭaṃ saṃtoṣya dattadakṣiṇān |
sarvāhāravihāraistaiḥ svaparaiścakramarcayet ||403||

saṃgṛhya yogyasacchiṣyān vicitraparamāyubhiḥ |
santarpya copasaṃhṛtya muḥkārāntaiśca tryakṣaraiḥ ||404||

akāretyādi mantreṇa śūnyavaccakramukttamam |
dattvārthine rajaḥ stokaṃ mahattoye rajaḥ sṛjet ||405||

garttāpūre pratiṣṭhāyāṃ home cakre ca yaddhanam |
ācāryasyaiva tatsarvamityāha varavajradhṛk ||406||

ityādikarmikasyāyamuktaścakravidhiḥ sphuṭaḥ |
jñānāveśasulabdhaḥ sattvāveśenaiva kathyate ||407||

dvādaśābde samāveśya saṃpūjya bālabālike |
tābhyāṃ yadracayeccakraṃ cittavākkāyikaṃ matam ||408||

citte tvakṣobhyamāmakyorāde(ve)śaḥ samudāhṛtaḥ |
pāṇḍarāmitayorvāci kāye śāśvatalocane ||409||

cittavākkāyasaṃstobhādracanā tviyamadbhutā |
cittastobhāt parijñānaṃ vākstobhānmantrabhāṣaṇam ||410||

kāyastobhācca khe sthānaṃ stobhāveśe vidhistvayam |
ācāryaśiṣyaseko'tra prāṅnyāyenaiva saṃsthitaḥ ||411||

prāptajñānavaśī kuryāccetasaiva tricakrakam |
tadadhiṣṭhānataścakraṃ dṛśyate svaparairyataḥ ||412||

praveśo'trābhyanujñātaḥ spaṣṭasvapnavadiṣyate |
yatastenottamo jñeyaścittama(vṛ)ttidṛḍhatvataḥ ||413||

triyogināmapi prāgvad vidhirvākkāyacakrayoḥ |
tatsthāne'kṣobhyacihnaṃ syādvākkāyaguhyaśuddhaye ||414||

jñānādikarmisaṃleśisaṃprāptavaśināmapi |
cetasaiva vidhiḥ sarvastaddhīno naiva sidhyati ||415||

vajrācāryāgraśiṣyāṇāṃ niṣyandādiratātmanām |
manasokto vidhiḥ śreṣṭho vāṅmātreṇātra kiṃ bhavet ||416||

vṛttamātrānna buddhatvaṃ śrutamātrācca no bhavet |
cintayāpi na yāvacca bhāvanāto nirudhyate ||417||

yadāha-

alaṃ bahuvisarpiṇyā kathayā mantravādiṃnām |
cetaḥ sādhyaṃ viśeṣeṇa cittāt saṃbodhisambhavaḥ ||418||

yaduktam-

yatphalaṃ bodhicittaṃ tadbuddhajñānamanuttaram |
vajrasattvamayaḥ tasya dharmasaṃbhoganirmitam ||419||iti

prākṛtakalpanā'vṛtternānyad duḥkhaṃ bhavātmakam |
sākṣādasya virodhyevaṃ prajñopāyātma [kaṃ manaḥ] ||420||

[ācāryadīpaṅkarabhadraracito guhyasamājamaṇḍalavidhiḥ samāptaḥ]